Declension of अग्रजा

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
अग्रजा
अग्रजे
अग्रजाः
Vocative
अग्रजे
अग्रजे
अग्रजाः
Accusative
अग्रजाम्
अग्रजे
अग्रजाः
Instrumental
अग्रजया
अग्रजाभ्याम्
अग्रजाभिः
Dative
अग्रजायै
अग्रजाभ्याम्
अग्रजाभ्यः
Ablative
अग्रजायाः
अग्रजाभ्याम्
अग्रजाभ्यः
Genitive
अग्रजायाः
अग्रजयोः
अग्रजानाम्
Locative
अग्रजायाम्
अग्रजयोः
अग्रजासु
 
Sing.
Dual
Plu.
Nomin.
अग्रजा
अग्रजे
अग्रजाः
Vocative
अग्रजे
अग्रजे
अग्रजाः
Accus.
अग्रजाम्
अग्रजे
अग्रजाः
Instrum.
अग्रजया
अग्रजाभ्याम्
अग्रजाभिः
Dative
अग्रजायै
अग्रजाभ्याम्
अग्रजाभ्यः
Ablative
अग्रजायाः
अग्रजाभ्याम्
अग्रजाभ्यः
Genitive
अग्रजायाः
अग्रजयोः
अग्रजानाम्
Locative
अग्रजायाम्
अग्रजयोः
अग्रजासु


Others