अग्नीषोमीय శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
సంబోధన
अग्नीषोमीय
अग्नीषोमीये
अग्नीषोमीयाणि
ద్వితీయా
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
తృతీయా
अग्नीषोमीयेण
अग्नीषोमीयाभ्याम्
अग्नीषोमीयैः
చతుర్థీ
अग्नीषोमीयाय
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
పంచమీ
अग्नीषोमीयात् / अग्नीषोमीयाद्
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
షష్ఠీ
अग्नीषोमीयस्य
अग्नीषोमीययोः
अग्नीषोमीयाणाम्
సప్తమీ
अग्नीषोमीये
अग्नीषोमीययोः
अग्नीषोमीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
సంబోధన
अग्नीषोमीय
अग्नीषोमीये
अग्नीषोमीयाणि
ద్వితీయా
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
తృతీయా
अग्नीषोमीयेण
अग्नीषोमीयाभ्याम्
अग्नीषोमीयैः
చతుర్థీ
अग्नीषोमीयाय
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
పంచమీ
अग्नीषोमीयात् / अग्नीषोमीयाद्
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
షష్ఠీ
अग्नीषोमीयस्य
अग्नीषोमीययोः
अग्नीषोमीयाणाम्
సప్తమీ
अग्नीषोमीये
अग्नीषोमीययोः
अग्नीषोमीयेषु


ఇతరులు