Declension of अग्नीषोमीय

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
Vocative
अग्नीषोमीय
अग्नीषोमीये
अग्नीषोमीयाणि
Accusative
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
Instrumental
अग्नीषोमीयेण
अग्नीषोमीयाभ्याम्
अग्नीषोमीयैः
Dative
अग्नीषोमीयाय
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
Ablative
अग्नीषोमीयात् / अग्नीषोमीयाद्
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
Genitive
अग्नीषोमीयस्य
अग्नीषोमीययोः
अग्नीषोमीयाणाम्
Locative
अग्नीषोमीये
अग्नीषोमीययोः
अग्नीषोमीयेषु
 
Sing.
Dual
Plu.
Nomin.
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
Vocative
अग्नीषोमीय
अग्नीषोमीये
अग्नीषोमीयाणि
Accus.
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
Instrum.
अग्नीषोमीयेण
अग्नीषोमीयाभ्याम्
अग्नीषोमीयैः
Dative
अग्नीषोमीयाय
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
Ablative
अग्नीषोमीयात् / अग्नीषोमीयाद्
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
Genitive
अग्नीषोमीयस्य
अग्नीषोमीययोः
अग्नीषोमीयाणाम्
Locative
अग्नीषोमीये
अग्नीषोमीययोः
अग्नीषोमीयेषु


Others