अगुण శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अगुणः
अगुणौ
अगुणाः
సంబోధన
अगुण
अगुणौ
अगुणाः
ద్వితీయా
अगुणम्
अगुणौ
अगुणान्
తృతీయా
अगुणेन
अगुणाभ्याम्
अगुणैः
చతుర్థీ
अगुणाय
अगुणाभ्याम्
अगुणेभ्यः
పంచమీ
अगुणात् / अगुणाद्
अगुणाभ्याम्
अगुणेभ्यः
షష్ఠీ
अगुणस्य
अगुणयोः
अगुणानाम्
సప్తమీ
अगुणे
अगुणयोः
अगुणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अगुणः
अगुणौ
अगुणाः
సంబోధన
अगुण
अगुणौ
अगुणाः
ద్వితీయా
अगुणम्
अगुणौ
अगुणान्
తృతీయా
अगुणेन
अगुणाभ्याम्
अगुणैः
చతుర్థీ
अगुणाय
अगुणाभ्याम्
अगुणेभ्यः
పంచమీ
अगुणात् / अगुणाद्
अगुणाभ्याम्
अगुणेभ्यः
షష్ఠీ
अगुणस्य
अगुणयोः
अगुणानाम्
సప్తమీ
अगुणे
अगुणयोः
अगुणेषु