अगम्यागमन శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
సంబోధన
अगम्यागमन
अगम्यागमने
अगम्यागमनानि
ద్వితీయా
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
తృతీయా
अगम्यागमनेन
अगम्यागमनाभ्याम्
अगम्यागमनैः
చతుర్థీ
अगम्यागमनाय
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
పంచమీ
अगम्यागमनात् / अगम्यागमनाद्
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
షష్ఠీ
अगम्यागमनस्य
अगम्यागमनयोः
अगम्यागमनानाम्
సప్తమీ
अगम्यागमने
अगम्यागमनयोः
अगम्यागमनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
సంబోధన
अगम्यागमन
अगम्यागमने
अगम्यागमनानि
ద్వితీయా
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
తృతీయా
अगम्यागमनेन
अगम्यागमनाभ्याम्
अगम्यागमनैः
చతుర్థీ
अगम्यागमनाय
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
పంచమీ
अगम्यागमनात् / अगम्यागमनाद्
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
షష్ఠీ
अगम्यागमनस्य
अगम्यागमनयोः
अगम्यागमनानाम्
సప్తమీ
अगम्यागमने
अगम्यागमनयोः
अगम्यागमनेषु