Declension of अगम्यागमन

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
Vocative
अगम्यागमन
अगम्यागमने
अगम्यागमनानि
Accusative
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
Instrumental
अगम्यागमनेन
अगम्यागमनाभ्याम्
अगम्यागमनैः
Dative
अगम्यागमनाय
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
Ablative
अगम्यागमनात् / अगम्यागमनाद्
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
Genitive
अगम्यागमनस्य
अगम्यागमनयोः
अगम्यागमनानाम्
Locative
अगम्यागमने
अगम्यागमनयोः
अगम्यागमनेषु
 
Sing.
Dual
Plu.
Nomin.
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
Vocative
अगम्यागमन
अगम्यागमने
अगम्यागमनानि
Accus.
अगम्यागमनम्
अगम्यागमने
अगम्यागमनानि
Instrum.
अगम्यागमनेन
अगम्यागमनाभ्याम्
अगम्यागमनैः
Dative
अगम्यागमनाय
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
Ablative
अगम्यागमनात् / अगम्यागमनाद्
अगम्यागमनाभ्याम्
अगम्यागमनेभ्यः
Genitive
अगम्यागमनस्य
अगम्यागमनयोः
अगम्यागमनानाम्
Locative
अगम्यागमने
अगम्यागमनयोः
अगम्यागमनेषु