अगम శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अगमः
अगमौ
अगमाः
సంబోధన
अगम
अगमौ
अगमाः
ద్వితీయా
अगमम्
अगमौ
अगमान्
తృతీయా
अगमेन
अगमाभ्याम्
अगमैः
చతుర్థీ
अगमाय
अगमाभ्याम्
अगमेभ्यः
పంచమీ
अगमात् / अगमाद्
अगमाभ्याम्
अगमेभ्यः
షష్ఠీ
अगमस्य
अगमयोः
अगमानाम्
సప్తమీ
अगमे
अगमयोः
अगमेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
अगमः
अगमौ
अगमाः
సంబోధన
अगम
अगमौ
अगमाः
ద్వితీయా
अगमम्
अगमौ
अगमान्
తృతీయా
अगमेन
अगमाभ्याम्
अगमैः
చతుర్థీ
अगमाय
अगमाभ्याम्
अगमेभ्यः
పంచమీ
अगमात् / अगमाद्
अगमाभ्याम्
अगमेभ्यः
షష్ఠీ
अगमस्य
अगमयोः
अगमानाम्
సప్తమీ
अगमे
अगमयोः
अगमेषु
ఇతరులు