Declension of अगक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अगकः
अगकौ
अगकाः
Vocative
अगक
अगकौ
अगकाः
Accusative
अगकम्
अगकौ
अगकान्
Instrumental
अगकेन
अगकाभ्याम्
अगकैः
Dative
अगकाय
अगकाभ्याम्
अगकेभ्यः
Ablative
अगकात् / अगकाद्
अगकाभ्याम्
अगकेभ्यः
Genitive
अगकस्य
अगकयोः
अगकानाम्
Locative
अगके
अगकयोः
अगकेषु
 
Sing.
Dual
Plu.
Nomin.
अगकः
अगकौ
अगकाः
Vocative
अगक
अगकौ
अगकाः
Accus.
अगकम्
अगकौ
अगकान्
Instrum.
अगकेन
अगकाभ्याम्
अगकैः
Dative
अगकाय
अगकाभ्याम्
अगकेभ्यः
Ablative
अगकात् / अगकाद्
अगकाभ्याम्
अगकेभ्यः
Genitive
अगकस्य
अगकयोः
अगकानाम्
Locative
अगके
अगकयोः
अगकेषु


Others