अक्ष्णुवत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
సంబోధన
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
ద్వితీయా
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
తృతీయా
अक्ष्णुवता
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भिः
చతుర్థీ
अक्ष्णुवते
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
పంచమీ
अक्ष्णुवतः
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
షష్ఠీ
अक्ष्णुवतः
अक्ष्णुवतोः
अक्ष्णुवताम्
సప్తమీ
अक्ष्णुवति
अक्ष्णुवतोः
अक्ष्णुवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
సంబోధన
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
ద్వితీయా
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
తృతీయా
अक्ष्णुवता
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भिः
చతుర్థీ
अक्ष्णुवते
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
పంచమీ
अक्ष्णुवतः
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
షష్ఠీ
अक्ष्णुवतः
अक्ष्णुवतोः
अक्ष्णुवताम्
సప్తమీ
अक्ष्णुवति
अक्ष्णुवतोः
अक्ष्णुवत्सु


ఇతరులు