Declension of अक्ष्णुवत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
Vocative
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
Accusative
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
Instrumental
अक्ष्णुवता
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भिः
Dative
अक्ष्णुवते
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
Ablative
अक्ष्णुवतः
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
Genitive
अक्ष्णुवतः
अक्ष्णुवतोः
अक्ष्णुवताम्
Locative
अक्ष्णुवति
अक्ष्णुवतोः
अक्ष्णुवत्सु
 
Sing.
Dual
Plu.
Nomin.
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
Vocative
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
Accus.
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
Instrum.
अक्ष्णुवता
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भिः
Dative
अक्ष्णुवते
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
Ablative
अक्ष्णुवतः
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
Genitive
अक्ष्णुवतः
अक्ष्णुवतोः
अक्ष्णुवताम्
Locative
अक्ष्णुवति
अक्ष्णुवतोः
अक्ष्णुवत्सु


Others