अक्षहृदय శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अक्षहृदयम्
अक्षहृदये
अक्षहृदयानि
సంబోధన
अक्षहृदय
अक्षहृदये
अक्षहृदयानि
ద్వితీయా
अक्षहृदयम्
अक्षहृदये
अक्षहृदयानि
తృతీయా
अक्षहृदयेन
अक्षहृदयाभ्याम्
अक्षहृदयैः
చతుర్థీ
अक्षहृदयाय
अक्षहृदयाभ्याम्
अक्षहृदयेभ्यः
పంచమీ
अक्षहृदयात् / अक्षहृदयाद्
अक्षहृदयाभ्याम्
अक्षहृदयेभ्यः
షష్ఠీ
अक्षहृदयस्य
अक्षहृदययोः
अक्षहृदयानाम्
సప్తమీ
अक्षहृदये
अक्षहृदययोः
अक्षहृदयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अक्षहृदयम्
अक्षहृदये
अक्षहृदयानि
సంబోధన
अक्षहृदय
अक्षहृदये
अक्षहृदयानि
ద్వితీయా
अक्षहृदयम्
अक्षहृदये
अक्षहृदयानि
తృతీయా
अक्षहृदयेन
अक्षहृदयाभ्याम्
अक्षहृदयैः
చతుర్థీ
अक्षहृदयाय
अक्षहृदयाभ्याम्
अक्षहृदयेभ्यः
పంచమీ
अक्षहृदयात् / अक्षहृदयाद्
अक्षहृदयाभ्याम्
अक्षहृदयेभ्यः
షష్ఠీ
अक्षहृदयस्य
अक्षहृदययोः
अक्षहृदयानाम्
సప్తమీ
अक्षहृदये
अक्षहृदययोः
अक्षहृदयेषु