अकृत శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अकृतम्
अकृते
अकृतानि
సంబోధన
अकृत
अकृते
अकृतानि
ద్వితీయా
अकृतम्
अकृते
अकृतानि
తృతీయా
अकृतेन
अकृताभ्याम्
अकृतैः
చతుర్థీ
अकृताय
अकृताभ्याम्
अकृतेभ्यः
పంచమీ
अकृतात् / अकृताद्
अकृताभ्याम्
अकृतेभ्यः
షష్ఠీ
अकृतस्य
अकृतयोः
अकृतानाम्
సప్తమీ
अकृते
अकृतयोः
अकृतेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अकृतम्
अकृते
अकृतानि
సంబోధన
अकृत
अकृते
अकृतानि
ద్వితీయా
अकृतम्
अकृते
अकृतानि
తృతీయా
अकृतेन
अकृताभ्याम्
अकृतैः
చతుర్థీ
अकृताय
अकृताभ्याम्
अकृतेभ्यः
పంచమీ
अकृतात् / अकृताद्
अकृताभ्याम्
अकृतेभ्यः
షష్ఠీ
अकृतस्य
अकृतयोः
अकृतानाम्
సప్తమీ
अकृते
अकृतयोः
अकृतेषु


ఇతరులు