अकनिष्ठ శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अकनिष्ठः
अकनिष्ठौ
अकनिष्ठाः
సంబోధన
अकनिष्ठ
अकनिष्ठौ
अकनिष्ठाः
ద్వితీయా
अकनिष्ठम्
अकनिष्ठौ
अकनिष्ठान्
తృతీయా
अकनिष्ठेन
अकनिष्ठाभ्याम्
अकनिष्ठैः
చతుర్థీ
अकनिष्ठाय
अकनिष्ठाभ्याम्
अकनिष्ठेभ्यः
పంచమీ
अकनिष्ठात् / अकनिष्ठाद्
अकनिष्ठाभ्याम्
अकनिष्ठेभ्यः
షష్ఠీ
अकनिष्ठस्य
अकनिष्ठयोः
अकनिष्ठानाम्
సప్తమీ
अकनिष्ठे
अकनिष्ठयोः
अकनिष्ठेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अकनिष्ठः
अकनिष्ठौ
अकनिष्ठाः
సంబోధన
अकनिष्ठ
अकनिष्ठौ
अकनिष्ठाः
ద్వితీయా
अकनिष्ठम्
अकनिष्ठौ
अकनिष्ठान्
తృతీయా
अकनिष्ठेन
अकनिष्ठाभ्याम्
अकनिष्ठैः
చతుర్థీ
अकनिष्ठाय
अकनिष्ठाभ्याम्
अकनिष्ठेभ्यः
పంచమీ
अकनिष्ठात् / अकनिष्ठाद्
अकनिष्ठाभ्याम्
अकनिष्ठेभ्यः
షష్ఠీ
अकनिष्ठस्य
अकनिष्ठयोः
अकनिष्ठानाम्
సప్తమీ
अकनिष्ठे
अकनिष्ठयोः
अकनिष्ठेषु