Declension of अंहिता

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
अंहिता
अंहिते
अंहिताः
Vocative
अंहिते
अंहिते
अंहिताः
Accusative
अंहिताम्
अंहिते
अंहिताः
Instrumental
अंहितया
अंहिताभ्याम्
अंहिताभिः
Dative
अंहितायै
अंहिताभ्याम्
अंहिताभ्यः
Ablative
अंहितायाः
अंहिताभ्याम्
अंहिताभ्यः
Genitive
अंहितायाः
अंहितयोः
अंहितानाम्
Locative
अंहितायाम्
अंहितयोः
अंहितासु
 
Sing.
Dual
Plu.
Nomin.
अंहिता
अंहिते
अंहिताः
Vocative
अंहिते
अंहिते
अंहिताः
Accus.
अंहिताम्
अंहिते
अंहिताः
Instrum.
अंहितया
अंहिताभ्याम्
अंहिताभिः
Dative
अंहितायै
अंहिताभ्याम्
अंहिताभ्यः
Ablative
अंहितायाः
अंहिताभ्याम्
अंहिताभ्यः
Genitive
अंहितायाः
अंहितयोः
अंहितानाम्
Locative
अंहितायाम्
अंहितयोः
अंहितासु


Others