अंहितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अंहितव्यः
अंहितव्यौ
अंहितव्याः
సంబోధన
अंहितव्य
अंहितव्यौ
अंहितव्याः
ద్వితీయా
अंहितव्यम्
अंहितव्यौ
अंहितव्यान्
తృతీయా
अंहितव्येन
अंहितव्याभ्याम्
अंहितव्यैः
చతుర్థీ
अंहितव्याय
अंहितव्याभ्याम्
अंहितव्येभ्यः
పంచమీ
अंहितव्यात् / अंहितव्याद्
अंहितव्याभ्याम्
अंहितव्येभ्यः
షష్ఠీ
अंहितव्यस्य
अंहितव्ययोः
अंहितव्यानाम्
సప్తమీ
अंहितव्ये
अंहितव्ययोः
अंहितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अंहितव्यः
अंहितव्यौ
अंहितव्याः
సంబోధన
अंहितव्य
अंहितव्यौ
अंहितव्याः
ద్వితీయా
अंहितव्यम्
अंहितव्यौ
अंहितव्यान्
తృతీయా
अंहितव्येन
अंहितव्याभ्याम्
अंहितव्यैः
చతుర్థీ
अंहितव्याय
अंहितव्याभ्याम्
अंहितव्येभ्यः
పంచమీ
अंहितव्यात् / अंहितव्याद्
अंहितव्याभ्याम्
अंहितव्येभ्यः
షష్ఠీ
अंहितव्यस्य
अंहितव्ययोः
अंहितव्यानाम्
సప్తమీ
अंहितव्ये
अंहितव्ययोः
अंहितव्येषु


ఇతరులు