Declension of अंहितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अंहितव्यः
अंहितव्यौ
अंहितव्याः
Vocative
अंहितव्य
अंहितव्यौ
अंहितव्याः
Accusative
अंहितव्यम्
अंहितव्यौ
अंहितव्यान्
Instrumental
अंहितव्येन
अंहितव्याभ्याम्
अंहितव्यैः
Dative
अंहितव्याय
अंहितव्याभ्याम्
अंहितव्येभ्यः
Ablative
अंहितव्यात् / अंहितव्याद्
अंहितव्याभ्याम्
अंहितव्येभ्यः
Genitive
अंहितव्यस्य
अंहितव्ययोः
अंहितव्यानाम्
Locative
अंहितव्ये
अंहितव्ययोः
अंहितव्येषु
 
Sing.
Dual
Plu.
Nomin.
अंहितव्यः
अंहितव्यौ
अंहितव्याः
Vocative
अंहितव्य
अंहितव्यौ
अंहितव्याः
Accus.
अंहितव्यम्
अंहितव्यौ
अंहितव्यान्
Instrum.
अंहितव्येन
अंहितव्याभ्याम्
अंहितव्यैः
Dative
अंहितव्याय
अंहितव्याभ्याम्
अंहितव्येभ्यः
Ablative
अंहितव्यात् / अंहितव्याद्
अंहितव्याभ्याम्
अंहितव्येभ्यः
Genitive
अंहितव्यस्य
अंहितव्ययोः
अंहितव्यानाम्
Locative
अंहितव्ये
अंहितव्ययोः
अंहितव्येषु


Others