स्वस्क् ధాతు రూపాలు - ष्वस्कँ गत्यर्थः - भ्वादिः - కర్తరి ప్రయోగం లృఙ్ లకార ఆత్మనే పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
अस्वस्किष्यत
अस्वस्किष्येताम्
अस्वस्किष्यन्त
మధ్యమ
अस्वस्किष्यथाः
अस्वस्किष्येथाम्
अस्वस्किष्यध्वम्
ఉత్తమ
अस्वस्किष्ये
अस्वस्किष्यावहि
अस्वस्किष्यामहि