स्तु ధాతు రూపాలు - కర్తరి ప్రయోగం లఙ్ లకార ఆత్మనే పద

ष्टुञ् स्तुतौ - अदादिः

 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
अस्तुवीत / अस्तुत
अस्तुवाताम्
अस्तुवत
మధ్యమ
अस्तुवीथाः / अस्तुथाः
अस्तुवाथाम्
अस्तुवीध्वम् / अस्तुध्वम्
ఉత్తమ
अस्तुवि
अस्तुवीवहि / अस्तुवहि
अस्तुवीमहि / अस्तुमहि