स्खल् ధాతు రూపాలు - కర్తరి ప్రయోగం లృఙ్ లకార పరస్మై పద

स्खलँ सञ्चलने मित् इति भोजः ०९३१ - भ्वादिः

 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
अस्खलिष्यत् / अस्खलिष्यद्
अस्खलिष्यताम्
अस्खलिष्यन्
మధ్యమ
अस्खलिष्यः
अस्खलिष्यतम्
अस्खलिष्यत
ఉత్తమ
अस्खलिष्यम्
अस्खलिष्याव
अस्खलिष्याम