स्कुन्द् ధాతు రూపాలు - स्कुदिँ आप्रवणे - भ्वादिः - కర్తరి ప్రయోగం లఙ్ లకార ఆత్మనే పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
अस्कुन्दत
अस्कुन्देताम्
अस्कुन्दन्त
మధ్యమ
अस्कुन्दथाः
अस्कुन्देथाम्
अस्कुन्दध्वम्
ఉత్తమ
अस्कुन्दे
अस्कुन्दावहि
अस्कुन्दामहि