सू ధాతు రూపాలు - లృఙ్ లకార

षूङ् प्राणिगर्भविमोचने - अदादिः

 
 

కర్తరి ప్రయోగం ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

కర్మణి ప్రయోగం ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

కర్తరి ప్రయోగం ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
असविष्यत / असोष्यत
असविष्येताम् / असोष्येताम्
असविष्यन्त / असोष्यन्त
మధ్యమ
असविष्यथाः / असोष्यथाः
असविष्येथाम् / असोष्येथाम्
असविष्यध्वम् / असोष्यध्वम्
ఉత్తమ
असविष्ये / असोष्ये
असविष्यावहि / असोष्यावहि
असविष्यामहि / असोष्यामहि
 

కర్మణి ప్రయోగం ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
असाविष्यत / असविष्यत / असोष्यत
असाविष्येताम् / असविष्येताम् / असोष्येताम्
असाविष्यन्त / असविष्यन्त / असोष्यन्त
మధ్యమ
असाविष्यथाः / असविष्यथाः / असोष्यथाः
असाविष्येथाम् / असविष्येथाम् / असोष्येथाम्
असाविष्यध्वम् / असविष्यध्वम् / असोष्यध्वम्
ఉత్తమ
असाविष्ये / असविष्ये / असोष्ये
असाविष्यावहि / असविष्यावहि / असोष्यावहि
असाविष्यामहि / असविष्यामहि / असोष्यामहि
 


సనాది ప్రత్యయాలు

ఉపసర్గలు