सिध् ధాతు రూపాలు - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - కర్తరి ప్రయోగం లృట్ లకార పరస్మై పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
सेधिष्यति / सेत्स्यति
सेधिष्यतः / सेत्स्यतः
सेधिष्यन्ति / सेत्स्यन्ति
మధ్యమ
सेधिष्यसि / सेत्स्यसि
सेधिष्यथः / सेत्स्यथः
सेधिष्यथ / सेत्स्यथ
ఉత్తమ
सेधिष्यामि / सेत्स्यामि
सेधिष्यावः / सेत्स्यावः
सेधिष्यामः / सेत्स्यामः