सिध् ధాతు రూపాలు - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - కర్తరి ప్రయోగం లృఙ్ లకార పరస్మై పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
असेधिष्यत् / असेधिष्यद् / असेत्स्यत् / असेत्स्यद्
असेधिष्यताम् / असेत्स्यताम्
असेधिष्यन् / असेत्स्यन्
మధ్యమ
असेधिष्यः / असेत्स्यः
असेधिष्यतम् / असेत्स्यतम्
असेधिष्यत / असेत्स्यत
ఉత్తమ
असेधिष्यम् / असेत्स्यम्
असेधिष्याव / असेत्स्याव
असेधिष्याम / असेत्स्याम