सिध् ధాతు రూపాలు - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - కర్తరి ప్రయోగం లుట్ లకార పరస్మై పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
सेधिता / सेद्धा
सेधितारौ / सेद्धारौ
सेधितारः / सेद्धारः
మధ్యమ
सेधितासि / सेद्धासि
सेधितास्थः / सेद्धास्थः
सेधितास्थ / सेद्धास्थ
ఉత్తమ
सेधितास्मि / सेद्धास्मि
सेधितास्वः / सेद्धास्वः
सेधितास्मः / सेद्धास्मः