सम् + नि + दृश् ధాతు రూపాలు - ఆశీర్లిఙ్ లకార

दृशिँर् प्रेक्षणे - भ्वादिः

 
 

కర్తరి ప్రయోగం పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

కర్మణి ప్రయోగం ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

కర్తరి ప్రయోగం పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
सन्निदृश्यात् / संनिदृश्यात् / सन्निदृश्याद् / संनिदृश्याद्
सन्निदृश्यास्ताम् / संनिदृश्यास्ताम्
सन्निदृश्यासुः / संनिदृश्यासुः
మధ్యమ
सन्निदृश्याः / संनिदृश्याः
सन्निदृश्यास्तम् / संनिदृश्यास्तम्
सन्निदृश्यास्त / संनिदृश्यास्त
ఉత్తమ
सन्निदृश्यासम् / संनिदृश्यासम्
सन्निदृश्यास्व / संनिदृश्यास्व
सन्निदृश्यास्म / संनिदृश्यास्म
 

కర్మణి ప్రయోగం ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
सन्निदर्शिषीष्ट / संनिदर्शिषीष्ट / सन्निदृक्षीष्ट / संनिदृक्षीष्ट
सन्निदर्शिषीयास्ताम् / संनिदर्शिषीयास्ताम् / सन्निदृक्षीयास्ताम् / संनिदृक्षीयास्ताम्
सन्निदर्शिषीरन् / संनिदर्शिषीरन् / सन्निदृक्षीरन् / संनिदृक्षीरन्
మధ్యమ
सन्निदर्शिषीष्ठाः / संनिदर्शिषीष्ठाः / सन्निदृक्षीष्ठाः / संनिदृक्षीष्ठाः
सन्निदर्शिषीयास्थाम् / संनिदर्शिषीयास्थाम् / सन्निदृक्षीयास्थाम् / संनिदृक्षीयास्थाम्
सन्निदर्शिषीध्वम् / संनिदर्शिषीध्वम् / सन्निदृक्षीध्वम् / संनिदृक्षीध्वम्
ఉత్తమ
सन्निदर्शिषीय / संनिदर्शिषीय / सन्निदृक्षीय / संनिदृक्षीय
सन्निदर्शिषीवहि / संनिदर्शिषीवहि / सन्निदृक्षीवहि / संनिदृक्षीवहि
सन्निदर्शिषीमहि / संनिदर्शिषीमहि / सन्निदृक्षीमहि / संनिदृक्षीमहि
 


సనాది ప్రత్యయాలు

ఉపసర్గలు