सन् ధాతు రూపాలు - षनुँ दाने - तनादिः - కర్తరి ప్రయోగం ఆశీర్లిఙ్ లకార పరస్మై పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
सायात् / सायाद् / सन्यात् / सन्याद्
सायास्ताम् / सन्यास्ताम्
सायासुः / सन्यासुः
మధ్యమ
सायाः / सन्याः
सायास्तम् / सन्यास्तम्
सायास्त / सन्यास्त
ఉత్తమ
सायासम् / सन्यासम्
सायास्व / सन्यास्व
सायास्म / सन्यास्म