श्रि ధాతు రూపాలు - కర్తరి ప్రయోగం లుట్ లకార పరస్మై పద
श्रिञ् सेवायाम् - भ्वादिः
ప్రథమ పురుష
श्रयिता
श्रयितारौ
श्रयितारः
మధ్యమ పురుష
श्रयितासि
श्रयितास्थः
श्रयितास्थ
ఉత్తమ పురుష
श्रयितास्मि
श्रयितास्वः
श्रयितास्मः
ప్రథమ
श्रयिता
श्रयितारौ
श्रयितारः
మధ్యమ
श्रयितासि
श्रयितास्थः
श्रयितास्थ
ఉత్తమ
श्रयितास्मि
श्रयितास्वः
श्रयितास्मः