रिङ्ग् ధాతు రూపాలు - रिगिँ गत्यर्थः - भ्वादिः - కర్తరి ప్రయోగం లృఙ్ లకార పరస్మై పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
अरिङ्गिष्यत् / अरिङ्गिष्यद्
अरिङ्गिष्यताम्
अरिङ्गिष्यन्
మధ్యమ
अरिङ्गिष्यः
अरिङ्गिष्यतम्
अरिङ्गिष्यत
ఉత్తమ
अरिङ्गिष्यम्
अरिङ्गिष्याव
अरिङ्गिष्याम