रभ् + यङ् + णिच् + सन् + णिच् ధాతు రూపాలు - रभँ राभस्ये - भ्वादिः - కర్తరి ప్రయోగం లిట్ లకార పరస్మై పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
रारभ्ययिषयाञ्चकार / रारभ्ययिषयांचकार / रारभ्ययिषयाम्बभूव / रारभ्ययिषयांबभूव / रारभ्ययिषयामास
रारभ्ययिषयाञ्चक्रतुः / रारभ्ययिषयांचक्रतुः / रारभ्ययिषयाम्बभूवतुः / रारभ्ययिषयांबभूवतुः / रारभ्ययिषयामासतुः
रारभ्ययिषयाञ्चक्रुः / रारभ्ययिषयांचक्रुः / रारभ्ययिषयाम्बभूवुः / रारभ्ययिषयांबभूवुः / रारभ्ययिषयामासुः
మధ్యమ
रारभ्ययिषयाञ्चकर्थ / रारभ्ययिषयांचकर्थ / रारभ्ययिषयाम्बभूविथ / रारभ्ययिषयांबभूविथ / रारभ्ययिषयामासिथ
रारभ्ययिषयाञ्चक्रथुः / रारभ्ययिषयांचक्रथुः / रारभ्ययिषयाम्बभूवथुः / रारभ्ययिषयांबभूवथुः / रारभ्ययिषयामासथुः
रारभ्ययिषयाञ्चक्र / रारभ्ययिषयांचक्र / रारभ्ययिषयाम्बभूव / रारभ्ययिषयांबभूव / रारभ्ययिषयामास
ఉత్తమ
रारभ्ययिषयाञ्चकर / रारभ्ययिषयांचकर / रारभ्ययिषयाञ्चकार / रारभ्ययिषयांचकार / रारभ्ययिषयाम्बभूव / रारभ्ययिषयांबभूव / रारभ्ययिषयामास
रारभ्ययिषयाञ्चकृव / रारभ्ययिषयांचकृव / रारभ्ययिषयाम्बभूविव / रारभ्ययिषयांबभूविव / रारभ्ययिषयामासिव
रारभ्ययिषयाञ्चकृम / रारभ्ययिषयांचकृम / रारभ्ययिषयाम्बभूविम / रारभ्ययिषयांबभूविम / रारभ्ययिषयामासिम