मृज् ధాతు రూపాలు - కర్తరి ప్రయోగం లృట్ లకార పరస్మై పద

मृजूँ शौचालङ्कारयोः - चुरादिः

 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
मार्जयिष्यति / मार्जिष्यति / मार्क्ष्यति
मार्जयिष्यतः / मार्जिष्यतः / मार्क्ष्यतः
मार्जयिष्यन्ति / मार्जिष्यन्ति / मार्क्ष्यन्ति
మధ్యమ
मार्जयिष्यसि / मार्जिष्यसि / मार्क्ष्यसि
मार्जयिष्यथः / मार्जिष्यथः / मार्क्ष्यथः
मार्जयिष्यथ / मार्जिष्यथ / मार्क्ष्यथ
ఉత్తమ
मार्जयिष्यामि / मार्जिष्यामि / मार्क्ष्यामि
मार्जयिष्यावः / मार्जिष्यावः / मार्क्ष्यावः
मार्जयिष्यामः / मार्जिष्यामः / मार्क्ष्यामः