मुञ्च् + यङ् + णिच् + सन् + णिच् ధాతు రూపాలు - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - కర్తరి ప్రయోగం విధిలిఙ్ లకార ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
ఏక.
ద్వి.
బహు.
ప్రథమ
मोमुञ्च्ययिषयेत
मोमुञ्च्ययिषयेयाताम्
मोमुञ्च्ययिषयेरन्
మధ్యమ
मोमुञ्च्ययिषयेथाः
मोमुञ्च्ययिषयेयाथाम्
मोमुञ्च्ययिषयेध्वम्
ఉత్తమ
मोमुञ्च्ययिषयेय
मोमुञ्च्ययिषयेवहि
मोमुञ्च्ययिषयेमहि