मुञ्च् + यङ् + णिच् + सन् + णिच् ధాతు రూపాలు - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - కర్తరి ప్రయోగం ఆత్మనే పద


 
 

లట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లిట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లోట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

విధిలిఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

ఆశీర్లిఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
मोमुञ्च्ययिषयते
मोमुञ्च्ययिषयेते
मोमुञ्च्ययिषयन्ते
మధ్యమ
मोमुञ्च्ययिषयसे
मोमुञ्च्ययिषयेथे
मोमुञ्च्ययिषयध्वे
ఉత్తమ
मोमुञ्च्ययिषये
मोमुञ्च्ययिषयावहे
मोमुञ्च्ययिषयामहे
 

లిట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
मोमुञ्च्ययिषयाञ्चक्रे / मोमुञ्च्ययिषयांचक्रे / मोमुञ्च्ययिषयाम्बभूव / मोमुञ्च्ययिषयांबभूव / मोमुञ्च्ययिषयामास
मोमुञ्च्ययिषयाञ्चक्राते / मोमुञ्च्ययिषयांचक्राते / मोमुञ्च्ययिषयाम्बभूवतुः / मोमुञ्च्ययिषयांबभूवतुः / मोमुञ्च्ययिषयामासतुः
मोमुञ्च्ययिषयाञ्चक्रिरे / मोमुञ्च्ययिषयांचक्रिरे / मोमुञ्च्ययिषयाम्बभूवुः / मोमुञ्च्ययिषयांबभूवुः / मोमुञ्च्ययिषयामासुः
మధ్యమ
मोमुञ्च्ययिषयाञ्चकृषे / मोमुञ्च्ययिषयांचकृषे / मोमुञ्च्ययिषयाम्बभूविथ / मोमुञ्च्ययिषयांबभूविथ / मोमुञ्च्ययिषयामासिथ
मोमुञ्च्ययिषयाञ्चक्राथे / मोमुञ्च्ययिषयांचक्राथे / मोमुञ्च्ययिषयाम्बभूवथुः / मोमुञ्च्ययिषयांबभूवथुः / मोमुञ्च्ययिषयामासथुः
मोमुञ्च्ययिषयाञ्चकृढ्वे / मोमुञ्च्ययिषयांचकृढ्वे / मोमुञ्च्ययिषयाम्बभूव / मोमुञ्च्ययिषयांबभूव / मोमुञ्च्ययिषयामास
ఉత్తమ
मोमुञ्च्ययिषयाञ्चक्रे / मोमुञ्च्ययिषयांचक्रे / मोमुञ्च्ययिषयाम्बभूव / मोमुञ्च्ययिषयांबभूव / मोमुञ्च्ययिषयामास
मोमुञ्च्ययिषयाञ्चकृवहे / मोमुञ्च्ययिषयांचकृवहे / मोमुञ्च्ययिषयाम्बभूविव / मोमुञ्च्ययिषयांबभूविव / मोमुञ्च्ययिषयामासिव
मोमुञ्च्ययिषयाञ्चकृमहे / मोमुञ्च्ययिषयांचकृमहे / मोमुञ्च्ययिषयाम्बभूविम / मोमुञ्च्ययिषयांबभूविम / मोमुञ्च्ययिषयामासिम
 

లుట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
मोमुञ्च्ययिषयिता
मोमुञ्च्ययिषयितारौ
मोमुञ्च्ययिषयितारः
మధ్యమ
मोमुञ्च्ययिषयितासे
मोमुञ्च्ययिषयितासाथे
मोमुञ्च्ययिषयिताध्वे
ఉత్తమ
मोमुञ्च्ययिषयिताहे
मोमुञ्च्ययिषयितास्वहे
मोमुञ्च्ययिषयितास्महे
 

లృట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
मोमुञ्च्ययिषयिष्यते
मोमुञ्च्ययिषयिष्येते
मोमुञ्च्ययिषयिष्यन्ते
మధ్యమ
मोमुञ्च्ययिषयिष्यसे
मोमुञ्च्ययिषयिष्येथे
मोमुञ्च्ययिषयिष्यध्वे
ఉత్తమ
मोमुञ्च्ययिषयिष्ये
मोमुञ्च्ययिषयिष्यावहे
मोमुञ्च्ययिषयिष्यामहे
 

లోట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
मोमुञ्च्ययिषयताम्
मोमुञ्च्ययिषयेताम्
मोमुञ्च्ययिषयन्ताम्
మధ్యమ
मोमुञ्च्ययिषयस्व
मोमुञ्च्ययिषयेथाम्
मोमुञ्च्ययिषयध्वम्
ఉత్తమ
मोमुञ्च्ययिषयै
मोमुञ्च्ययिषयावहै
मोमुञ्च्ययिषयामहै
 

లఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अमोमुञ्च्ययिषयत
अमोमुञ्च्ययिषयेताम्
अमोमुञ्च्ययिषयन्त
మధ్యమ
अमोमुञ्च्ययिषयथाः
अमोमुञ्च्ययिषयेथाम्
अमोमुञ्च्ययिषयध्वम्
ఉత్తమ
अमोमुञ्च्ययिषये
अमोमुञ्च्ययिषयावहि
अमोमुञ्च्ययिषयामहि
 

విధిలిఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
मोमुञ्च्ययिषयेत
मोमुञ्च्ययिषयेयाताम्
मोमुञ्च्ययिषयेरन्
మధ్యమ
मोमुञ्च्ययिषयेथाः
मोमुञ्च्ययिषयेयाथाम्
मोमुञ्च्ययिषयेध्वम्
ఉత్తమ
मोमुञ्च्ययिषयेय
मोमुञ्च्ययिषयेवहि
मोमुञ्च्ययिषयेमहि
 

ఆశీర్లిఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
मोमुञ्च्ययिषयिषीष्ट
मोमुञ्च्ययिषयिषीयास्ताम्
मोमुञ्च्ययिषयिषीरन्
మధ్యమ
मोमुञ्च्ययिषयिषीष्ठाः
मोमुञ्च्ययिषयिषीयास्थाम्
मोमुञ्च्ययिषयिषीढ्वम् / मोमुञ्च्ययिषयिषीध्वम्
ఉత్తమ
मोमुञ्च्ययिषयिषीय
मोमुञ्च्ययिषयिषीवहि
मोमुञ्च्ययिषयिषीमहि
 

లుఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अमोमुञ्च्ययिषत
अमोमुञ्च्ययिषेताम्
अमोमुञ्च्ययिषन्त
మధ్యమ
अमोमुञ्च्ययिषथाः
अमोमुञ्च्ययिषेथाम्
अमोमुञ्च्ययिषध्वम्
ఉత్తమ
अमोमुञ्च्ययिषे
अमोमुञ्च्ययिषावहि
अमोमुञ्च्ययिषामहि
 

లృఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अमोमुञ्च्ययिषयिष्यत
अमोमुञ्च्ययिषयिष्येताम्
अमोमुञ्च्ययिषयिष्यन्त
మధ్యమ
अमोमुञ्च्ययिषयिष्यथाः
अमोमुञ्च्ययिषयिष्येथाम्
अमोमुञ्च्ययिषयिष्यध्वम्
ఉత్తమ
अमोमुञ्च्ययिषयिष्ये
अमोमुञ्च्ययिषयिष्यावहि
अमोमुञ्च्ययिषयिष्यामहि