मुञ्च् + यङ् + णिच् + सन् + णिच् ధాతు రూపాలు - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - లృట్ లకార
కర్తరి ప్రయోగం పరస్మై పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్తరి ప్రయోగం ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్మణి ప్రయోగం ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్తరి ప్రయోగం పరస్మై పద
ఏక.
ద్వి.
బహు.
ప్రథమ
मोमुञ्च्ययिषयिष्यति
मोमुञ्च्ययिषयिष्यतः
मोमुञ्च्ययिषयिष्यन्ति
మధ్యమ
मोमुञ्च्ययिषयिष्यसि
मोमुञ्च्ययिषयिष्यथः
मोमुञ्च्ययिषयिष्यथ
ఉత్తమ
मोमुञ्च्ययिषयिष्यामि
मोमुञ्च्ययिषयिष्यावः
मोमुञ्च्ययिषयिष्यामः
కర్తరి ప్రయోగం ఆత్మనే పద
ఏక.
ద్వి.
బహు.
ప్రథమ
मोमुञ्च्ययिषयिष्यते
मोमुञ्च्ययिषयिष्येते
मोमुञ्च्ययिषयिष्यन्ते
మధ్యమ
मोमुञ्च्ययिषयिष्यसे
मोमुञ्च्ययिषयिष्येथे
मोमुञ्च्ययिषयिष्यध्वे
ఉత్తమ
मोमुञ्च्ययिषयिष्ये
मोमुञ्च्ययिषयिष्यावहे
मोमुञ्च्ययिषयिष्यामहे
కర్మణి ప్రయోగం ఆత్మనే పద
ఏక.
ద్వి.
బహు.
ప్రథమ
मोमुञ्च्ययिषिष्यते / मोमुञ्च्ययिषयिष्यते
मोमुञ्च्ययिषिष्येते / मोमुञ्च्ययिषयिष्येते
मोमुञ्च्ययिषिष्यन्ते / मोमुञ्च्ययिषयिष्यन्ते
మధ్యమ
मोमुञ्च्ययिषिष्यसे / मोमुञ्च्ययिषयिष्यसे
मोमुञ्च्ययिषिष्येथे / मोमुञ्च्ययिषयिष्येथे
मोमुञ्च्ययिषिष्यध्वे / मोमुञ्च्ययिषयिष्यध्वे
ఉత్తమ
मोमुञ्च्ययिषिष्ये / मोमुञ्च्ययिषयिष्ये
मोमुञ्च्ययिषिष्यावहे / मोमुञ्च्ययिषयिष्यावहे
मोमुञ्च्ययिषिष्यामहे / मोमुञ्च्ययिषयिष्यामहे
సనాది ప్రత్యయాలు
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ఉపసర్గలు