मी ధాతు రూపాలు - मी गतौ - चुरादिः - కర్తరి ప్రయోగం


 
 

లట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లిట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లిట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లోట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లోట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

విధిలిఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

విధిలిఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

ఆశీర్లిఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

ఆశీర్లిఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
माययति / मयति
माययतः / मयतः
माययन्ति / मयन्ति
మధ్యమ
माययसि / मयसि
माययथः / मयथः
माययथ / मयथ
ఉత్తమ
माययामि / मयामि
माययावः / मयावः
माययामः / मयामः
 

లట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
माययते / मयते
माययेते / मयेते
माययन्ते / मयन्ते
మధ్యమ
माययसे / मयसे
माययेथे / मयेथे
माययध्वे / मयध्वे
ఉత్తమ
मायये / मये
माययावहे / मयावहे
माययामहे / मयामहे
 

లిట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
माययाञ्चकार / माययांचकार / माययाम्बभूव / माययांबभूव / माययामास / मिमाय
माययाञ्चक्रतुः / माययांचक्रतुः / माययाम्बभूवतुः / माययांबभूवतुः / माययामासतुः / मिम्यतुः
माययाञ्चक्रुः / माययांचक्रुः / माययाम्बभूवुः / माययांबभूवुः / माययामासुः / मिम्युः
మధ్యమ
माययाञ्चकर्थ / माययांचकर्थ / माययाम्बभूविथ / माययांबभूविथ / माययामासिथ / मिमयिथ
माययाञ्चक्रथुः / माययांचक्रथुः / माययाम्बभूवथुः / माययांबभूवथुः / माययामासथुः / मिम्यथुः
माययाञ्चक्र / माययांचक्र / माययाम्बभूव / माययांबभूव / माययामास / मिम्य
ఉత్తమ
माययाञ्चकर / माययांचकर / माययाञ्चकार / माययांचकार / माययाम्बभूव / माययांबभूव / माययामास / मिमय / मिमाय
माययाञ्चकृव / माययांचकृव / माययाम्बभूविव / माययांबभूविव / माययामासिव / मिम्यिव
माययाञ्चकृम / माययांचकृम / माययाम्बभूविम / माययांबभूविम / माययामासिम / मिम्यिम
 

లిట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
माययाञ्चक्रे / माययांचक्रे / माययाम्बभूव / माययांबभूव / माययामास / मिम्ये
माययाञ्चक्राते / माययांचक्राते / माययाम्बभूवतुः / माययांबभूवतुः / माययामासतुः / मिम्याते
माययाञ्चक्रिरे / माययांचक्रिरे / माययाम्बभूवुः / माययांबभूवुः / माययामासुः / मिम्यिरे
మధ్యమ
माययाञ्चकृषे / माययांचकृषे / माययाम्बभूविथ / माययांबभूविथ / माययामासिथ / मिम्यिषे
माययाञ्चक्राथे / माययांचक्राथे / माययाम्बभूवथुः / माययांबभूवथुः / माययामासथुः / मिम्याथे
माययाञ्चकृढ्वे / माययांचकृढ्वे / माययाम्बभूव / माययांबभूव / माययामास / मिम्यिढ्वे / मिम्यिध्वे
ఉత్తమ
माययाञ्चक्रे / माययांचक्रे / माययाम्बभूव / माययांबभूव / माययामास / मिम्ये
माययाञ्चकृवहे / माययांचकृवहे / माययाम्बभूविव / माययांबभूविव / माययामासिव / मिम्यिवहे
माययाञ्चकृमहे / माययांचकृमहे / माययाम्बभूविम / माययांबभूविम / माययामासिम / मिम्यिमहे
 

లుట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
माययिता / मयिता
माययितारौ / मयितारौ
माययितारः / मयितारः
మధ్యమ
माययितासि / मयितासि
माययितास्थः / मयितास्थः
माययितास्थ / मयितास्थ
ఉత్తమ
माययितास्मि / मयितास्मि
माययितास्वः / मयितास्वः
माययितास्मः / मयितास्मः
 

లుట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
माययिता / मयिता
माययितारौ / मयितारौ
माययितारः / मयितारः
మధ్యమ
माययितासे / मयितासे
माययितासाथे / मयितासाथे
माययिताध्वे / मयिताध्वे
ఉత్తమ
माययिताहे / मयिताहे
माययितास्वहे / मयितास्वहे
माययितास्महे / मयितास्महे
 

లృట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
माययिष्यति / मयिष्यति
माययिष्यतः / मयिष्यतः
माययिष्यन्ति / मयिष्यन्ति
మధ్యమ
माययिष्यसि / मयिष्यसि
माययिष्यथः / मयिष्यथः
माययिष्यथ / मयिष्यथ
ఉత్తమ
माययिष्यामि / मयिष्यामि
माययिष्यावः / मयिष्यावः
माययिष्यामः / मयिष्यामः
 

లృట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
माययिष्यते / मयिष्यते
माययिष्येते / मयिष्येते
माययिष्यन्ते / मयिष्यन्ते
మధ్యమ
माययिष्यसे / मयिष्यसे
माययिष्येथे / मयिष्येथे
माययिष्यध्वे / मयिष्यध्वे
ఉత్తమ
माययिष्ये / मयिष्ये
माययिष्यावहे / मयिष्यावहे
माययिष्यामहे / मयिष्यामहे
 

లోట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
माययतात् / माययताद् / माययतु / मयतात् / मयताद् / मयतु
माययताम् / मयताम्
माययन्तु / मयन्तु
మధ్యమ
माययतात् / माययताद् / मायय / मयतात् / मयताद् / मय
माययतम् / मयतम्
माययत / मयत
ఉత్తమ
माययानि / मयानि
माययाव / मयाव
माययाम / मयाम
 

లోట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
माययताम् / मयताम्
माययेताम् / मयेताम्
माययन्ताम् / मयन्ताम्
మధ్యమ
माययस्व / मयस्व
माययेथाम् / मयेथाम्
माययध्वम् / मयध्वम्
ఉత్తమ
माययै / मयै
माययावहै / मयावहै
माययामहै / मयामहै
 

లఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अमाययत् / अमाययद् / अमयत् / अमयद्
अमाययताम् / अमयताम्
अमाययन् / अमयन्
మధ్యమ
अमाययः / अमयः
अमाययतम् / अमयतम्
अमाययत / अमयत
ఉత్తమ
अमाययम् / अमयम्
अमाययाव / अमयाव
अमाययाम / अमयाम
 

లఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अमाययत / अमयत
अमाययेताम् / अमयेताम्
अमाययन्त / अमयन्त
మధ్యమ
अमाययथाः / अमयथाः
अमाययेथाम् / अमयेथाम्
अमाययध्वम् / अमयध्वम्
ఉత్తమ
अमायये / अमये
अमाययावहि / अमयावहि
अमाययामहि / अमयामहि
 

విధిలిఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
माययेत् / माययेद् / मयेत् / मयेद्
माययेताम् / मयेताम्
माययेयुः / मयेयुः
మధ్యమ
माययेः / मयेः
माययेतम् / मयेतम्
माययेत / मयेत
ఉత్తమ
माययेयम् / मयेयम्
माययेव / मयेव
माययेम / मयेम
 

విధిలిఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
माययेत / मयेत
माययेयाताम् / मयेयाताम्
माययेरन् / मयेरन्
మధ్యమ
माययेथाः / मयेथाः
माययेयाथाम् / मयेयाथाम्
माययेध्वम् / मयेध्वम्
ఉత్తమ
माययेय / मयेय
माययेवहि / मयेवहि
माययेमहि / मयेमहि
 

ఆశీర్లిఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
माय्यात् / माय्याद् / मीयात् / मीयाद्
माय्यास्ताम् / मीयास्ताम्
माय्यासुः / मीयासुः
మధ్యమ
माय्याः / मीयाः
माय्यास्तम् / मीयास्तम्
माय्यास्त / मीयास्त
ఉత్తమ
माय्यासम् / मीयासम्
माय्यास्व / मीयास्व
माय्यास्म / मीयास्म
 

ఆశీర్లిఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
माययिषीष्ट / मयिषीष्ट
माययिषीयास्ताम् / मयिषीयास्ताम्
माययिषीरन् / मयिषीरन्
మధ్యమ
माययिषीष्ठाः / मयिषीष्ठाः
माययिषीयास्थाम् / मयिषीयास्थाम्
माययिषीढ्वम् / माययिषीध्वम् / मयिषीढ्वम् / मयिषीध्वम्
ఉత్తమ
माययिषीय / मयिषीय
माययिषीवहि / मयिषीवहि
माययिषीमहि / मयिषीमहि
 

లుఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अमीमयत् / अमीमयद् / अमायीत् / अमायीद्
अमीमयताम् / अमायिष्टाम्
अमीमयन् / अमायिषुः
మధ్యమ
अमीमयः / अमायीः
अमीमयतम् / अमायिष्टम्
अमीमयत / अमायिष्ट
ఉత్తమ
अमीमयम् / अमायिषम्
अमीमयाव / अमायिष्व
अमीमयाम / अमायिष्म
 

లుఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अमीमयत / अमयिष्ट
अमीमयेताम् / अमयिषाताम्
अमीमयन्त / अमयिषत
మధ్యమ
अमीमयथाः / अमयिष्ठाः
अमीमयेथाम् / अमयिषाथाम्
अमीमयध्वम् / अमयिढ्वम् / अमयिध्वम्
ఉత్తమ
अमीमये / अमयिषि
अमीमयावहि / अमयिष्वहि
अमीमयामहि / अमयिष्महि
 

లృఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अमाययिष्यत् / अमाययिष्यद् / अमयिष्यत् / अमयिष्यद्
अमाययिष्यताम् / अमयिष्यताम्
अमाययिष्यन् / अमयिष्यन्
మధ్యమ
अमाययिष्यः / अमयिष्यः
अमाययिष्यतम् / अमयिष्यतम्
अमाययिष्यत / अमयिष्यत
ఉత్తమ
अमाययिष्यम् / अमयिष्यम्
अमाययिष्याव / अमयिष्याव
अमाययिष्याम / अमयिष्याम
 

లృఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अमाययिष्यत / अमयिष्यत
अमाययिष्येताम् / अमयिष्येताम्
अमाययिष्यन्त / अमयिष्यन्त
మధ్యమ
अमाययिष्यथाः / अमयिष्यथाः
अमाययिष्येथाम् / अमयिष्येथाम्
अमाययिष्यध्वम् / अमयिष्यध्वम्
ఉత్తమ
अमाययिष्ये / अमयिष्ये
अमाययिष्यावहि / अमयिष्यावहि
अमाययिष्यामहि / अमयिष्यामहि