मन्थ् ధాతు రూపాలు - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - లృట్ లకార
కర్తరి ప్రయోగం పరస్మై పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్మణి ప్రయోగం ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్తరి ప్రయోగం పరస్మై పద
ఏక.
ద్వి.
బహు.
ప్రథమ
मन्थिष्यति
मन्थिष्यतः
मन्थिष्यन्ति
మధ్యమ
मन्थिष्यसि
मन्थिष्यथः
मन्थिष्यथ
ఉత్తమ
मन्थिष्यामि
मन्थिष्यावः
मन्थिष्यामः
కర్మణి ప్రయోగం ఆత్మనే పద
ఏక.
ద్వి.
బహు.
ప్రథమ
मन्थिष्यते
मन्थिष्येते
मन्थिष्यन्ते
మధ్యమ
मन्थिष्यसे
मन्थिष्येथे
मन्थिष्यध्वे
ఉత్తమ
मन्थिष्ये
मन्थिष्यावहे
मन्थिष्यामहे
సనాది ప్రత్యయాలు
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ఉపసర్గలు