भ्रम् ధాతు రూపాలు - కర్తరి ప్రయోగం లఙ్ లకార పరస్మై పద

भ्रमुँ चलने - भ्वादिः

 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
अभ्राम्यताम् / अभ्रमताम्
अभ्राम्यन् / अभ्रमन्
మధ్యమ
अभ्राम्यः / अभ्रमः
अभ्राम्यतम् / अभ्रमतम्
अभ्राम्यत / अभ्रमत
ఉత్తమ
अभ्राम्यम् / अभ्रमम्
अभ्राम्याव / अभ्रमाव
अभ्राम्याम / अभ्रमाम