भू ధాతు రూపాలు - भू प्राप्तौ - चुरादिः - కర్తరి ప్రయోగం


 
 

లట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లిట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లిట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లోట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లోట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

విధిలిఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

విధిలిఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

ఆశీర్లిఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

ఆశీర్లిఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
भावयति / भवति
भावयतः / भवतः
भावयन्ति / भवन्ति
మధ్యమ
भावयसि / भवसि
भावयथः / भवथः
भावयथ / भवथ
ఉత్తమ
भावयामि / भवामि
भावयावः / भवावः
भावयामः / भवामः
 

లట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
भावयते / भवते
भावयेते / भवेते
भावयन्ते / भवन्ते
మధ్యమ
भावयसे / भवसे
भावयेथे / भवेथे
भावयध्वे / भवध्वे
ఉత్తమ
भावये / भवे
भावयावहे / भवावहे
भावयामहे / भवामहे
 

లిట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
भावयाञ्चकार / भावयांचकार / भावयाम्बभूव / भावयांबभूव / भावयामास / बभाव
भावयाञ्चक्रतुः / भावयांचक्रतुः / भावयाम्बभूवतुः / भावयांबभूवतुः / भावयामासतुः / बभुवतुः
भावयाञ्चक्रुः / भावयांचक्रुः / भावयाम्बभूवुः / भावयांबभूवुः / भावयामासुः / बभुवुः
మధ్యమ
भावयाञ्चकर्थ / भावयांचकर्थ / भावयाम्बभूविथ / भावयांबभूविथ / भावयामासिथ / बभविथ
भावयाञ्चक्रथुः / भावयांचक्रथुः / भावयाम्बभूवथुः / भावयांबभूवथुः / भावयामासथुः / बभुवथुः
भावयाञ्चक्र / भावयांचक्र / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुव
ఉత్తమ
भावयाञ्चकर / भावयांचकर / भावयाञ्चकार / भावयांचकार / भावयाम्बभूव / भावयांबभूव / भावयामास / बभव / बभाव
भावयाञ्चकृव / भावयांचकृव / भावयाम्बभूविव / भावयांबभूविव / भावयामासिव / बभुविव
भावयाञ्चकृम / भावयांचकृम / भावयाम्बभूविम / भावयांबभूविम / भावयामासिम / बभुविम
 

లిట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयाञ्चक्राते / भावयांचक्राते / भावयाम्बभूवतुः / भावयांबभूवतुः / भावयामासतुः / बभुवाते
भावयाञ्चक्रिरे / भावयांचक्रिरे / भावयाम्बभूवुः / भावयांबभूवुः / भावयामासुः / बभुविरे
మధ్యమ
भावयाञ्चकृषे / भावयांचकृषे / भावयाम्बभूविथ / भावयांबभूविथ / भावयामासिथ / बभुविषे
भावयाञ्चक्राथे / भावयांचक्राथे / भावयाम्बभूवथुः / भावयांबभूवथुः / भावयामासथुः / बभुवाथे
भावयाञ्चकृढ्वे / भावयांचकृढ्वे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुविढ्वे / बभुविध्वे
ఉత్తమ
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयाञ्चकृवहे / भावयांचकृवहे / भावयाम्बभूविव / भावयांबभूविव / भावयामासिव / बभुविवहे
भावयाञ्चकृमहे / भावयांचकृमहे / भावयाम्बभूविम / भावयांबभूविम / भावयामासिम / बभुविमहे
 

లుట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
भावयिता / भविता
भावयितारौ / भवितारौ
भावयितारः / भवितारः
మధ్యమ
भावयितासि / भवितासि
भावयितास्थः / भवितास्थः
भावयितास्थ / भवितास्थ
ఉత్తమ
भावयितास्मि / भवितास्मि
भावयितास्वः / भवितास्वः
भावयितास्मः / भवितास्मः
 

లుట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
भावयिता / भविता
भावयितारौ / भवितारौ
भावयितारः / भवितारः
మధ్యమ
भावयितासे / भवितासे
भावयितासाथे / भवितासाथे
भावयिताध्वे / भविताध्वे
ఉత్తమ
भावयिताहे / भविताहे
भावयितास्वहे / भवितास्वहे
भावयितास्महे / भवितास्महे
 

లృట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
भावयिष्यति / भविष्यति
भावयिष्यतः / भविष्यतः
भावयिष्यन्ति / भविष्यन्ति
మధ్యమ
भावयिष्यसि / भविष्यसि
भावयिष्यथः / भविष्यथः
भावयिष्यथ / भविष्यथ
ఉత్తమ
भावयिष्यामि / भविष्यामि
भावयिष्यावः / भविष्यावः
भावयिष्यामः / भविष्यामः
 

లృట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
भावयिष्यते / भविष्यते
भावयिष्येते / भविष्येते
भावयिष्यन्ते / भविष्यन्ते
మధ్యమ
भावयिष्यसे / भविष्यसे
भावयिष्येथे / भविष्येथे
भावयिष्यध्वे / भविष्यध्वे
ఉత్తమ
भावयिष्ये / भविष्ये
भावयिष्यावहे / भविष्यावहे
भावयिष्यामहे / भविष्यामहे
 

లోట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
भावयतात् / भावयताद् / भावयतु / भवतात् / भवताद् / भवतु
भावयताम् / भवताम्
भावयन्तु / भवन्तु
మధ్యమ
भावयतात् / भावयताद् / भावय / भवतात् / भवताद् / भव
भावयतम् / भवतम्
भावयत / भवत
ఉత్తమ
भावयानि / भवानि
भावयाव / भवाव
भावयाम / भवाम
 

లోట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
भावयताम् / भवताम्
भावयेताम् / भवेताम्
भावयन्ताम् / भवन्ताम्
మధ్యమ
भावयस्व / भवस्व
भावयेथाम् / भवेथाम्
भावयध्वम् / भवध्वम्
ఉత్తమ
भावयै / भवै
भावयावहै / भवावहै
भावयामहै / भवामहै
 

లఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अभावयत् / अभावयद् / अभवत् / अभवद्
अभावयताम् / अभवताम्
अभावयन् / अभवन्
మధ్యమ
अभावयः / अभवः
अभावयतम् / अभवतम्
अभावयत / अभवत
ఉత్తమ
अभावयम् / अभवम्
अभावयाव / अभवाव
अभावयाम / अभवाम
 

లఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अभावयत / अभवत
अभावयेताम् / अभवेताम्
अभावयन्त / अभवन्त
మధ్యమ
अभावयथाः / अभवथाः
अभावयेथाम् / अभवेथाम्
अभावयध्वम् / अभवध्वम्
ఉత్తమ
अभावये / अभवे
अभावयावहि / अभवावहि
अभावयामहि / अभवामहि
 

విధిలిఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
भावयेत् / भावयेद् / भवेत् / भवेद्
भावयेताम् / भवेताम्
भावयेयुः / भवेयुः
మధ్యమ
भावयेः / भवेः
भावयेतम् / भवेतम्
भावयेत / भवेत
ఉత్తమ
भावयेयम् / भवेयम्
भावयेव / भवेव
भावयेम / भवेम
 

విధిలిఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
भावयेत / भवेत
भावयेयाताम् / भवेयाताम्
भावयेरन् / भवेरन्
మధ్యమ
भावयेथाः / भवेथाः
भावयेयाथाम् / भवेयाथाम्
भावयेध्वम् / भवेध्वम्
ఉత్తమ
भावयेय / भवेय
भावयेवहि / भवेवहि
भावयेमहि / भवेमहि
 

ఆశీర్లిఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
भाव्यात् / भाव्याद् / भूयात् / भूयाद्
भाव्यास्ताम् / भूयास्ताम्
भाव्यासुः / भूयासुः
మధ్యమ
भाव्याः / भूयाः
भाव्यास्तम् / भूयास्तम्
भाव्यास्त / भूयास्त
ఉత్తమ
भाव्यासम् / भूयासम्
भाव्यास्व / भूयास्व
भाव्यास्म / भूयास्म
 

ఆశీర్లిఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
भावयिषीष्ट / भविषीष्ट
भावयिषीयास्ताम् / भविषीयास्ताम्
भावयिषीरन् / भविषीरन्
మధ్యమ
भावयिषीष्ठाः / भविषीष्ठाः
भावयिषीयास्थाम् / भविषीयास्थाम्
भावयिषीढ्वम् / भावयिषीध्वम् / भविषीढ्वम् / भविषीध्वम्
ఉత్తమ
भावयिषीय / भविषीय
भावयिषीवहि / भविषीवहि
भावयिषीमहि / भविषीमहि
 

లుఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अबीभवत् / अबीभवद् / अभावीत् / अभावीद्
अबीभवताम् / अभाविष्टाम्
अबीभवन् / अभाविषुः
మధ్యమ
अबीभवः / अभावीः
अबीभवतम् / अभाविष्टम्
अबीभवत / अभाविष्ट
ఉత్తమ
अबीभवम् / अभाविषम्
अबीभवाव / अभाविष्व
अबीभवाम / अभाविष्म
 

లుఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अबीभवत / अभविष्ट
अबीभवेताम् / अभविषाताम्
अबीभवन्त / अभविषत
మధ్యమ
अबीभवथाः / अभविष्ठाः
अबीभवेथाम् / अभविषाथाम्
अबीभवध्वम् / अभविढ्वम् / अभविध्वम्
ఉత్తమ
अबीभवे / अभविषि
अबीभवावहि / अभविष्वहि
अबीभवामहि / अभविष्महि
 

లృఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अभावयिष्यत् / अभावयिष्यद् / अभविष्यत् / अभविष्यद्
अभावयिष्यताम् / अभविष्यताम्
अभावयिष्यन् / अभविष्यन्
మధ్యమ
अभावयिष्यः / अभविष्यः
अभावयिष्यतम् / अभविष्यतम्
अभावयिष्यत / अभविष्यत
ఉత్తమ
अभावयिष्यम् / अभविष्यम्
अभावयिष्याव / अभविष्याव
अभावयिष्याम / अभविष्याम
 

లృఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अभावयिष्यत / अभविष्यत
अभावयिष्येताम् / अभविष्येताम्
अभावयिष्यन्त / अभविष्यन्त
మధ్యమ
अभावयिष्यथाः / अभविष्यथाः
अभावयिष्येथाम् / अभविष्येथाम्
अभावयिष्यध्वम् / अभविष्यध्वम्
ఉత్తమ
अभावयिष्ये / अभविष्ये
अभावयिष्यावहि / अभविष्यावहि
अभावयिष्यामहि / अभविष्यामहि