बन्ध् ధాతు రూపాలు - बन्धँ संयमने इति चान्द्राः - चुरादिः - కర్తరి ప్రయోగం పరస్మై పద


 
 

లట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లిట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లోట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

విధిలిఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

ఆశీర్లిఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
बन्धयति
बन्धयतः
बन्धयन्ति
మధ్యమ
बन्धयसि
बन्धयथः
बन्धयथ
ఉత్తమ
बन्धयामि
बन्धयावः
बन्धयामः
 

లిట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
बन्धयाञ्चकार / बन्धयांचकार / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
बन्धयाञ्चक्रतुः / बन्धयांचक्रतुः / बन्धयाम्बभूवतुः / बन्धयांबभूवतुः / बन्धयामासतुः
बन्धयाञ्चक्रुः / बन्धयांचक्रुः / बन्धयाम्बभूवुः / बन्धयांबभूवुः / बन्धयामासुः
మధ్యమ
बन्धयाञ्चकर्थ / बन्धयांचकर्थ / बन्धयाम्बभूविथ / बन्धयांबभूविथ / बन्धयामासिथ
बन्धयाञ्चक्रथुः / बन्धयांचक्रथुः / बन्धयाम्बभूवथुः / बन्धयांबभूवथुः / बन्धयामासथुः
बन्धयाञ्चक्र / बन्धयांचक्र / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
ఉత్తమ
बन्धयाञ्चकर / बन्धयांचकर / बन्धयाञ्चकार / बन्धयांचकार / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
बन्धयाञ्चकृव / बन्धयांचकृव / बन्धयाम्बभूविव / बन्धयांबभूविव / बन्धयामासिव
बन्धयाञ्चकृम / बन्धयांचकृम / बन्धयाम्बभूविम / बन्धयांबभूविम / बन्धयामासिम
 

లుట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
बन्धयिता
बन्धयितारौ
बन्धयितारः
మధ్యమ
बन्धयितासि
बन्धयितास्थः
बन्धयितास्थ
ఉత్తమ
बन्धयितास्मि
बन्धयितास्वः
बन्धयितास्मः
 

లృట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
बन्धयिष्यति
बन्धयिष्यतः
बन्धयिष्यन्ति
మధ్యమ
बन्धयिष्यसि
बन्धयिष्यथः
बन्धयिष्यथ
ఉత్తమ
बन्धयिष्यामि
बन्धयिष्यावः
बन्धयिष्यामः
 

లోట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
बन्धयतात् / बन्धयताद् / बन्धयतु
बन्धयताम्
बन्धयन्तु
మధ్యమ
बन्धयतात् / बन्धयताद् / बन्धय
बन्धयतम्
बन्धयत
ఉత్తమ
बन्धयानि
बन्धयाव
बन्धयाम
 

లఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अबन्धयत् / अबन्धयद्
अबन्धयताम्
अबन्धयन्
మధ్యమ
अबन्धयः
अबन्धयतम्
अबन्धयत
ఉత్తమ
अबन्धयम्
अबन्धयाव
अबन्धयाम
 

విధిలిఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
बन्धयेत् / बन्धयेद्
बन्धयेताम्
बन्धयेयुः
మధ్యమ
बन्धयेः
बन्धयेतम्
बन्धयेत
ఉత్తమ
बन्धयेयम्
बन्धयेव
बन्धयेम
 

ఆశీర్లిఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
बन्ध्यात् / बन्ध्याद्
बन्ध्यास्ताम्
बन्ध्यासुः
మధ్యమ
बन्ध्याः
बन्ध्यास्तम्
बन्ध्यास्त
ఉత్తమ
बन्ध्यासम्
बन्ध्यास्व
बन्ध्यास्म
 

లుఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अबबन्धत् / अबबन्धद्
अबबन्धताम्
अबबन्धन्
మధ్యమ
अबबन्धः
अबबन्धतम्
अबबन्धत
ఉత్తమ
अबबन्धम्
अबबन्धाव
अबबन्धाम
 

లృఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अबन्धयिष्यत् / अबन्धयिष्यद्
अबन्धयिष्यताम्
अबन्धयिष्यन्
మధ్యమ
अबन्धयिष्यः
अबन्धयिष्यतम्
अबन्धयिष्यत
ఉత్తమ
अबन्धयिष्यम्
अबन्धयिष्याव
अबन्धयिष्याम