प्लु ధాతు రూపాలు - కర్మణి ప్రయోగం లుఙ్ లకార ఆత్మనే పద

प्लुङ् गतौ - भ्वादिः

 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
अप्लावि
अप्लाविषाताम् / अप्लोषाताम्
अप्लाविषत / अप्लोषत
మధ్యమ
अप्लाविष्ठाः / अप्लोष्ठाः
अप्लाविषाथाम् / अप्लोषाथाम्
अप्लाविढ्वम् / अप्लाविध्वम् / अप्लोढ्वम्
ఉత్తమ
अप्लाविषि / अप्लोषि
अप्लाविष्वहि / अप्लोष्वहि
अप्लाविष्महि / अप्लोष्महि