दृश् ధాతు రూపాలు - లృట్ లకార
दृशिँर् प्रेक्षणे - भ्वादिः
కర్తరి ప్రయోగం పరస్మై పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్మణి ప్రయోగం ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్తరి ప్రయోగం పరస్మై పద
ఏక.
ద్వి.
బహు.
ప్రథమ
द्रक्ष्यति
द्रक्ष्यतः
द्रक्ष्यन्ति
మధ్యమ
द्रक्ष्यसि
द्रक्ष्यथः
द्रक्ष्यथ
ఉత్తమ
द्रक्ष्यामि
द्रक्ष्यावः
द्रक्ष्यामः
కర్మణి ప్రయోగం ఆత్మనే పద
ఏక.
ద్వి.
బహు.
ప్రథమ
दर्शिष्यते / द्रक्ष्यते
दर्शिष्येते / द्रक्ष्येते
दर्शिष्यन्ते / द्रक्ष्यन्ते
మధ్యమ
दर्शिष्यसे / द्रक्ष्यसे
दर्शिष्येथे / द्रक्ष्येथे
दर्शिष्यध्वे / द्रक्ष्यध्वे
ఉత్తమ
दर्शिष्ये / द्रक्ष्ये
दर्शिष्यावहे / द्रक्ष्यावहे
दर्शिष्यामहे / द्रक्ष्यामहे
సనాది ప్రత్యయాలు
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ఉపసర్గలు