दृश् ధాతు రూపాలు - లుట్ లకార
दृशिँर् प्रेक्षणे - भ्वादिः
కర్తరి ప్రయోగం పరస్మై పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్మణి ప్రయోగం ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్తరి ప్రయోగం పరస్మై పద
ఏక.
ద్వి.
బహు.
ప్రథమ
द्रष्टा
द्रष्टारौ
द्रष्टारः
మధ్యమ
द्रष्टासि
द्रष्टास्थः
द्रष्टास्थ
ఉత్తమ
द्रष्टास्मि
द्रष्टास्वः
द्रष्टास्मः
కర్మణి ప్రయోగం ఆత్మనే పద
ఏక.
ద్వి.
బహు.
ప్రథమ
दर्शिता / द्रष्टा
दर्शितारौ / द्रष्टारौ
दर्शितारः / द्रष्टारः
మధ్యమ
दर्शितासे / द्रष्टासे
दर्शितासाथे / द्रष्टासाथे
दर्शिताध्वे / द्रष्टाध्वे
ఉత్తమ
दर्शिताहे / द्रष्टाहे
दर्शितास्वहे / द्रष्टास्वहे
दर्शितास्महे / द्रष्टास्महे
సనాది ప్రత్యయాలు
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ఉపసర్గలు