दृश् ధాతు రూపాలు - ఆశీర్లిఙ్ లకార
दृशिँर् प्रेक्षणे - भ्वादिः
కర్తరి ప్రయోగం పరస్మై పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్మణి ప్రయోగం ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్తరి ప్రయోగం పరస్మై పద
ఏక.
ద్వి.
బహు.
ప్రథమ
दृश्यात् / दृश्याद्
दृश्यास्ताम्
दृश्यासुः
మధ్యమ
दृश्याः
दृश्यास्तम्
दृश्यास्त
ఉత్తమ
दृश्यासम्
दृश्यास्व
दृश्यास्म
కర్మణి ప్రయోగం ఆత్మనే పద
ఏక.
ద్వి.
బహు.
ప్రథమ
दर्शिषीष्ट / दृक्षीष्ट
दर्शिषीयास्ताम् / दृक्षीयास्ताम्
दर्शिषीरन् / दृक्षीरन्
మధ్యమ
दर्शिषीष्ठाः / दृक्षीष्ठाः
दर्शिषीयास्थाम् / दृक्षीयास्थाम्
दर्शिषीध्वम् / दृक्षीध्वम्
ఉత్తమ
दर्शिषीय / दृक्षीय
दर्शिषीवहि / दृक्षीवहि
दर्शिषीमहि / दृक्षीमहि
సనాది ప్రత్యయాలు
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ఉపసర్గలు