दल् ధాతు రూపాలు - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - కర్తరి ప్రయోగం లృఙ్ లకార ఆత్మనే పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
अदलयिष्यत / अदालयिष्यत / अदलिष्यत
अदलयिष्येताम् / अदालयिष्येताम् / अदलिष्येताम्
अदलयिष्यन्त / अदालयिष्यन्त / अदलिष्यन्त
మధ్యమ
अदलयिष्यथाः / अदालयिष्यथाः / अदलिष्यथाः
अदलयिष्येथाम् / अदालयिष्येथाम् / अदलिष्येथाम्
अदलयिष्यध्वम् / अदालयिष्यध्वम् / अदलिष्यध्वम्
ఉత్తమ
अदलयिष्ये / अदालयिष्ये / अदलिष्ये
अदलयिष्यावहि / अदालयिष्यावहि / अदलिष्यावहि
अदलयिष्यामहि / अदालयिष्यामहि / अदलिष्यामहि