त्रन्द् ధాతు రూపాలు - त्रदिँ चेष्टायाम् - भ्वादिः - కర్మణి ప్రయోగం లృఙ్ లకార ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
ఏక.
ద్వి.
బహు.
ప్రథమ
अत्रन्दिष्यत
अत्रन्दिष्येताम्
अत्रन्दिष्यन्त
మధ్యమ
अत्रन्दिष्यथाः
अत्रन्दिष्येथाम्
अत्रन्दिष्यध्वम्
ఉత్తమ
अत्रन्दिष्ये
अत्रन्दिष्यावहि
अत्रन्दिष्यामहि