तक् + णिच् + सन् + णिच् ధాతు రూపాలు - तकँ हसने - भ्वादिः - కర్మణి ప్రయోగం లిట్ లకార ఆత్మనే పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
तिताकयिषयाञ्चक्रे / तिताकयिषयांचक्रे / तिताकयिषयाम्बभूवे / तिताकयिषयांबभूवे / तिताकयिषयामाहे
तिताकयिषयाञ्चक्राते / तिताकयिषयांचक्राते / तिताकयिषयाम्बभूवाते / तिताकयिषयांबभूवाते / तिताकयिषयामासाते
तिताकयिषयाञ्चक्रिरे / तिताकयिषयांचक्रिरे / तिताकयिषयाम्बभूविरे / तिताकयिषयांबभूविरे / तिताकयिषयामासिरे
మధ్యమ
तिताकयिषयाञ्चकृषे / तिताकयिषयांचकृषे / तिताकयिषयाम्बभूविषे / तिताकयिषयांबभूविषे / तिताकयिषयामासिषे
तिताकयिषयाञ्चक्राथे / तिताकयिषयांचक्राथे / तिताकयिषयाम्बभूवाथे / तिताकयिषयांबभूवाथे / तिताकयिषयामासाथे
तिताकयिषयाञ्चकृढ्वे / तिताकयिषयांचकृढ्वे / तिताकयिषयाम्बभूविध्वे / तिताकयिषयांबभूविध्वे / तिताकयिषयाम्बभूविढ्वे / तिताकयिषयांबभूविढ्वे / तिताकयिषयामासिध्वे
ఉత్తమ
तिताकयिषयाञ्चक्रे / तिताकयिषयांचक्रे / तिताकयिषयाम्बभूवे / तिताकयिषयांबभूवे / तिताकयिषयामाहे
तिताकयिषयाञ्चकृवहे / तिताकयिषयांचकृवहे / तिताकयिषयाम्बभूविवहे / तिताकयिषयांबभूविवहे / तिताकयिषयामासिवहे
तिताकयिषयाञ्चकृमहे / तिताकयिषयांचकृमहे / तिताकयिषयाम्बभूविमहे / तिताकयिषयांबभूविमहे / तिताकयिषयामासिमहे