तक् + णिच् + सन् + णिच् ధాతు రూపాలు - तकँ हसने - भ्वादिः - కర్తరి ప్రయోగం లృఙ్ లకార ఆత్మనే పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
अतिताकयिषयिष्यत
अतिताकयिषयिष्येताम्
अतिताकयिषयिष्यन्त
మధ్యమ
अतिताकयिषयिष्यथाः
अतिताकयिषयिष्येथाम्
अतिताकयिषयिष्यध्वम्
ఉత్తమ
अतिताकयिषयिष्ये
अतिताकयिषयिष्यावहि
अतिताकयिषयिष्यामहि