ज्रि ధాతు రూపాలు - ज्रि वयोहानौ च - चुरादिः - కర్తరి ప్రయోగం లృట్ లకార పరస్మై పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
ज्राययिष्यति / ज्रयिष्यति
ज्राययिष्यतः / ज्रयिष्यतः
ज्राययिष्यन्ति / ज्रयिष्यन्ति
మధ్యమ
ज्राययिष्यसि / ज्रयिष्यसि
ज्राययिष्यथः / ज्रयिष्यथः
ज्राययिष्यथ / ज्रयिष्यथ
ఉత్తమ
ज्राययिष्यामि / ज्रयिष्यामि
ज्राययिष्यावः / ज्रयिष्यावः
ज्राययिष्यामः / ज्रयिष्यामः