ज्ञा ధాతు రూపాలు - ज्ञा नियोगे - चुरादिः - కర్తరి ప్రయోగం లోట్ లకార ఆత్మనే పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
ज्ञपयताम् / ज्ञापयताम्
ज्ञपयेताम् / ज्ञापयेताम्
ज्ञपयन्ताम् / ज्ञापयन्ताम्
మధ్యమ
ज्ञपयस्व / ज्ञापयस्व
ज्ञपयेथाम् / ज्ञापयेथाम्
ज्ञपयध्वम् / ज्ञापयध्वम्
ఉత్తమ
ज्ञपयै / ज्ञापयै
ज्ञपयावहै / ज्ञापयावहै
ज्ञपयामहै / ज्ञापयामहै