ज्ञा ధాతు రూపాలు - ज्ञा नियोगे - चुरादिः - కర్తరి ప్రయోగం లఙ్ లకార పరస్మై పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
अज्ञपयत् / अज्ञपयद् / अज्ञापयत् / अज्ञापयद्
अज्ञपयताम् / अज्ञापयताम्
अज्ञपयन् / अज्ञापयन्
మధ్యమ
अज्ञपयः / अज्ञापयः
अज्ञपयतम् / अज्ञापयतम्
अज्ञपयत / अज्ञापयत
ఉత్తమ
अज्ञपयम् / अज्ञापयम्
अज्ञपयाव / अज्ञापयाव
अज्ञपयाम / अज्ञापयाम