जॄ ధాతు రూపాలు - जॄ वयोहानौ - चुरादिः - కర్తరి ప్రయోగం ఆత్మనే పద


 
 

లట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లిట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లోట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

విధిలిఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

ఆశీర్లిఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
जारयते / जरते
जारयेते / जरेते
जारयन्ते / जरन्ते
మధ్యమ
जारयसे / जरसे
जारयेथे / जरेथे
जारयध्वे / जरध्वे
ఉత్తమ
जारये / जरे
जारयावहे / जरावहे
जारयामहे / जरामहे
 

లిట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
जारयाञ्चक्रे / जारयांचक्रे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरे / जजरे
जारयाञ्चक्राते / जारयांचक्राते / जारयाम्बभूवतुः / जारयांबभूवतुः / जारयामासतुः / जेराते / जजराते
जारयाञ्चक्रिरे / जारयांचक्रिरे / जारयाम्बभूवुः / जारयांबभूवुः / जारयामासुः / जेरिरे / जजरिरे
మధ్యమ
जारयाञ्चकृषे / जारयांचकृषे / जारयाम्बभूविथ / जारयांबभूविथ / जारयामासिथ / जेरिषे / जजरिषे
जारयाञ्चक्राथे / जारयांचक्राथे / जारयाम्बभूवथुः / जारयांबभूवथुः / जारयामासथुः / जेराथे / जजराथे
जारयाञ्चकृढ्वे / जारयांचकृढ्वे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरिढ्वे / जेरिध्वे / जजरिढ्वे / जजरिध्वे
ఉత్తమ
जारयाञ्चक्रे / जारयांचक्रे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरे / जजरे
जारयाञ्चकृवहे / जारयांचकृवहे / जारयाम्बभूविव / जारयांबभूविव / जारयामासिव / जेरिवहे / जजरिवहे
जारयाञ्चकृमहे / जारयांचकृमहे / जारयाम्बभूविम / जारयांबभूविम / जारयामासिम / जेरिमहे / जजरिमहे
 

లుట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
जारयिता / जरीता / जरिता
जारयितारौ / जरीतारौ / जरितारौ
जारयितारः / जरीतारः / जरितारः
మధ్యమ
जारयितासे / जरीतासे / जरितासे
जारयितासाथे / जरीतासाथे / जरितासाथे
जारयिताध्वे / जरीताध्वे / जरिताध्वे
ఉత్తమ
जारयिताहे / जरीताहे / जरिताहे
जारयितास्वहे / जरीतास्वहे / जरितास्वहे
जारयितास्महे / जरीतास्महे / जरितास्महे
 

లృట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
जारयिष्यते / जरीष्यते / जरिष्यते
जारयिष्येते / जरीष्येते / जरिष्येते
जारयिष्यन्ते / जरीष्यन्ते / जरिष्यन्ते
మధ్యమ
जारयिष्यसे / जरीष्यसे / जरिष्यसे
जारयिष्येथे / जरीष्येथे / जरिष्येथे
जारयिष्यध्वे / जरीष्यध्वे / जरिष्यध्वे
ఉత్తమ
जारयिष्ये / जरीष्ये / जरिष्ये
जारयिष्यावहे / जरीष्यावहे / जरिष्यावहे
जारयिष्यामहे / जरीष्यामहे / जरिष्यामहे
 

లోట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
जारयताम् / जरताम्
जारयेताम् / जरेताम्
जारयन्ताम् / जरन्ताम्
మధ్యమ
जारयस्व / जरस्व
जारयेथाम् / जरेथाम्
जारयध्वम् / जरध्वम्
ఉత్తమ
जारयै / जरै
जारयावहै / जरावहै
जारयामहै / जरामहै
 

లఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अजारयत / अजरत
अजारयेताम् / अजरेताम्
अजारयन्त / अजरन्त
మధ్యమ
अजारयथाः / अजरथाः
अजारयेथाम् / अजरेथाम्
अजारयध्वम् / अजरध्वम्
ఉత్తమ
अजारये / अजरे
अजारयावहि / अजरावहि
अजारयामहि / अजरामहि
 

విధిలిఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
जारयेत / जरेत
जारयेयाताम् / जरेयाताम्
जारयेरन् / जरेरन्
మధ్యమ
जारयेथाः / जरेथाः
जारयेयाथाम् / जरेयाथाम्
जारयेध्वम् / जरेध्वम्
ఉత్తమ
जारयेय / जरेय
जारयेवहि / जरेवहि
जारयेमहि / जरेमहि
 

ఆశీర్లిఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
जारयिषीष्ट / जरिषीष्ट / जीर्षीष्ट
जारयिषीयास्ताम् / जरिषीयास्ताम् / जीर्षीयास्ताम्
जारयिषीरन् / जरिषीरन् / जीर्षीरन्
మధ్యమ
जारयिषीष्ठाः / जरिषीष्ठाः / जीर्षीष्ठाः
जारयिषीयास्थाम् / जरिषीयास्थाम् / जीर्षीयास्थाम्
जारयिषीढ्वम् / जारयिषीध्वम् / जरिषीढ्वम् / जरिषीध्वम् / जीर्षीढ्वम्
ఉత్తమ
जारयिषीय / जरिषीय / जीर्षीय
जारयिषीवहि / जरिषीवहि / जीर्षीवहि
जारयिषीमहि / जरिषीमहि / जीर्षीमहि
 

లుఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अजीजरत / अजरीष्ट / अजरिष्ट / अजीर्ष्ट
अजीजरेताम् / अजरीषाताम् / अजरिषाताम् / अजीर्षाताम्
अजीजरन्त / अजरीषत / अजरिषत / अजीर्षत
మధ్యమ
अजीजरथाः / अजरीष्ठाः / अजरिष्ठाः / अजीर्ष्ठाः
अजीजरेथाम् / अजरीषाथाम् / अजरिषाथाम् / अजीर्षाथाम्
अजीजरध्वम् / अजरीढ्वम् / अजरीध्वम् / अजरिढ्वम् / अजरिध्वम् / अजिर्ढ्वम्
ఉత్తమ
अजीजरे / अजरीषि / अजरिषि / अजीर्षि
अजीजरावहि / अजरीष्वहि / अजरिष्वहि / अजीर्ष्वहि
अजीजरामहि / अजरीष्महि / अजरिष्महि / अजीर्ष्महि
 

లృఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अजारयिष्यत / अजरीष्यत / अजरिष्यत
अजारयिष्येताम् / अजरीष्येताम् / अजरिष्येताम्
अजारयिष्यन्त / अजरीष्यन्त / अजरिष्यन्त
మధ్యమ
अजारयिष्यथाः / अजरीष्यथाः / अजरिष्यथाः
अजारयिष्येथाम् / अजरीष्येथाम् / अजरिष्येथाम्
अजारयिष्यध्वम् / अजरीष्यध्वम् / अजरिष्यध्वम्
ఉత్తమ
अजारयिष्ये / अजरीष्ये / अजरिष्ये
अजारयिष्यावहि / अजरीष्यावहि / अजरिष्यावहि
अजारयिष्यामहि / अजरीष्यामहि / अजरिष्यामहि